B 368-29 Durgādinyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/29
Title: Durgādinyāsa
Dimensions: 23.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/418
Remarks: AN?


Reel No. B 368-29 Inventory No. 19872

Title Durgādinyāsa

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP, p. 62b, no. 2319

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 9.5 cm

Folios 3

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīdu. and in the lower right-hand margin under the word śrīrāmāḥ

Place of Deposit NAK

Accession No. 1/418

Manuscript Features

Availoable fols. 1v–3v.

3r is filmed after 3v.

Excerpts

Beginning

oṃ caṇḍikāyai namaḥ || |||

śrīṃ hrīṃ klīṃ mahālakṣmīḥ śrīpādukāṃ pūjayāmi namaḥ ||

śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ ||

siddhebhyo vaṭukṣatrapaṃ padayugaṃ dvī(!)tikramaṃ śāṃbhavam ||

vīre cāṣṭacatuṣkaṣaṣṭinavakaṃ vīrāvarīpañcakam ||

śrīman mālinīmantrarājasahitaṃ vande guror maṇḍalam || 1 ||

brāhme muhūrtte cotthāya brahmarandhre śitāṃbhojamadhyasthaṃ candramaṇḍale dhyātvā |

śuddhasphaṭikasaṃkāśāṃ netradvayo⟨r u⟩paśobhitāṃ |

varābhayadharaṃ yuktaṃ vāmāṅgaśaktisaṃyutaṃ ||

aṃkuśaṃ śaktisaṃyuktaṃ paramānandananditam |

pasannavadanāmbhojaṃ smaret taṃ nāmapūrvakam ||

iti nijaguruṃ dhyātvā || (fol. 1v1–5 )

End

oṃ hrīṃ taṃ thaṃ 5 lṛṃ unmattabhairavāya lṝṃ vārāhīsahitāya namaḥ || oṃ hṛīṃ paṃ phaṃ 5 eṃ kapālībhairavāya aiṃ indrāṇīsahitāya namaḥ || oṃ hrīṃ yaṃ raṃ laṃ vaṃ oṃ bhīṣaṇabhairavāya auaṃ cāmuṇḍāsahitāya namaḥ || oṃ hrīṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ aṃ saṃhārabhairavāya aḥ mahālakṣmīsahitāya namaḥ iti dikpūjanaṃ || || atha prāṇāyāmaḥ || oṃ (fol. 3v6–9)

=== Colophon ===x

Microfilm Details

Reel No. B 368/29

Date of Filming 22-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 23-07-2009

Bibliography